Not known Details About bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ಸಂಹಾರಭೈರವಃ ಪಾತು ದಿಶ್ಯೈಶಾನ್ಯಾಂ ಮಹೇಶ್ವರಃ

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ



यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

೧೮

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

अनेन पठनाद् देवि here विघ्ननाशो यथा भवेत् ॥ २१॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page